Original

निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।तच्छासनात् काननम् एव सर्वं चित्रार्पितारम्भम् इवावतस्थे ॥

Segmented

निष्कम्प-वृक्षम् निभृत-द्विरेफम् मूक-अण्डजम् शान्त-मृग-प्रचारम् तद्-शासनात् काननम् एव सर्वम् चित्र-अर्पित-आरम्भम् इव अवतस्थे

Analysis

Word Lemma Parse
निष्कम्प निष्कम्प pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=n,c=1,n=s
निभृत निभृत pos=a,comp=y
द्विरेफम् द्विरेफ pos=n,g=n,c=1,n=s
मूक मूक pos=a,comp=y
अण्डजम् अण्डज pos=n,g=n,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
प्रचारम् प्रचार pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
काननम् कानन pos=n,g=n,c=1,n=s
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
चित्र चित्र pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
आरम्भम् आरम्भ pos=n,g=n,c=1,n=s
इव इव pos=i
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit