Original

लतागृहद्वारगतो ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत् ॥

Segmented

लता-गृह-द्वार-गतः ऽथ नन्दी वाम-प्रकोष्ठ-अर्पित-हेम-वेत्रः मुख-अर्पित-एक-अङ्गुलि-संज्ञया एव मा चापलाय इति गणान् व्यनैषीत्

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
गृह गृह pos=n,comp=y
द्वार द्वार pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
नन्दी नन्दिन् pos=n,g=m,c=1,n=s
वाम वाम pos=a,comp=y
प्रकोष्ठ प्रकोष्ठ pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
वेत्रः वेत्र pos=n,g=m,c=1,n=s
मुख मुख pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
एक एक pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
संज्ञया संज्ञा pos=n,g=f,c=3,n=s
एव एव pos=i
मा मा pos=i
चापलाय चापल pos=n,g=n,c=4,n=s
इति इति pos=i
गणान् गण pos=n,g=m,c=2,n=p
व्यनैषीत् विनी pos=v,p=3,n=s,l=lun