Original

श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥

Segmented

श्रुत-अप्सरः-गीति अपि क्षणे ऽस्मिन् हरः प्रसंख्यान-परः बभूव आत्म-ईश्वराणाम् न हि जातु विघ्नाः समाधि-भेद-प्रभवः भवन्ति

Analysis

Word Lemma Parse
श्रुत श्रु pos=va,comp=y,f=part
अप्सरः अप्सरस् pos=n,comp=y
गीति गीति pos=n,g=m,c=1,n=s
अपि अपि pos=i
क्षणे क्षण pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
हरः हर pos=n,g=m,c=1,n=s
प्रसंख्यान प्रसंख्यान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p
pos=i
हि हि pos=i
जातु जातु pos=i
विघ्नाः विघ्न pos=n,g=m,c=1,n=p
समाधि समाधि pos=n,comp=y
भेद भेद pos=n,comp=y
प्रभवः प्रभु pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat