Original

केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर् जनिता तपोभिः ।यावद् भवत्य् आहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥

Segmented

केन अभ्यसूया पद-काङ्क्षिना ते नितान्त-दीर्घैः जनिता तपोभिः यावद् भवत्य् आहित-सायकस्य मद्-कार्मुकस्य अस्य निदेश-वर्ती

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
अभ्यसूया अभ्यसूया pos=n,g=f,c=1,n=s
पद पद pos=n,comp=y
काङ्क्षिना काङ्क्षिन् pos=a,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
नितान्त नितान्त pos=a,comp=y
दीर्घैः दीर्घ pos=a,g=n,c=3,n=p
जनिता जनय् pos=va,g=f,c=1,n=s,f=part
तपोभिः तपस् pos=n,g=n,c=3,n=p
यावद् यावत् pos=i
भवत्य् भू pos=v,p=3,n=s,l=lat
आहित आधा pos=va,comp=y,f=part
सायकस्य सायक pos=n,g=n,c=6,n=s
मद् मद् pos=n,comp=y
कार्मुकस्य कार्मुक pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
निदेश निदेश pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s