Original

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वाम् अनुवर्तमानः ।शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीम् अकण्डूयत कृष्णसारः ॥

Segmented

मधु द्विरेफः कुसुम-एक-पात्रे पपौ प्रियाम् स्वाम् अनुवर्तमानः शृङ्गेण च स्पर्श-निमीलित-अक्षीम् मृगीम् अकण्डूयत कृष्णसारः

Analysis

Word Lemma Parse
मधु मधु pos=n,g=n,c=2,n=s
द्विरेफः द्विरेफ pos=n,g=m,c=1,n=s
कुसुम कुसुम pos=n,comp=y
एक एक pos=n,comp=y
पात्रे पात्र pos=n,g=n,c=7,n=s
पपौ पा pos=v,p=3,n=s,l=lit
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
अनुवर्तमानः अनुवृत् pos=va,g=m,c=1,n=s,f=part
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
pos=i
स्पर्श स्पर्श pos=n,comp=y
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
मृगीम् मृगी pos=n,g=f,c=2,n=s
अकण्डूयत कण्डूय् pos=v,p=3,n=s,l=lan
कृष्णसारः कृष्णसार pos=n,g=m,c=1,n=s