Original

आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत् ते करणीयम् अस्ति ।अनुग्रहं संस्मरणप्रवृत्तम् इच्छामि संवर्धितम् आज्ञया ते ॥

Segmented

आज्ञापय ज्ञात-विशेषैः पुंसाम् लोकेषु यत् ते करणीयम् अस्ति अनुग्रहम् संस्मरण-प्रवृत्तम् इच्छामि संवर्धितम् आज्ञया ते

Analysis

Word Lemma Parse
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
ज्ञात ज्ञा pos=va,comp=y,f=part
विशेषैः विशेष pos=n,g=m,c=8,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
करणीयम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
संस्मरण संस्मरण pos=n,comp=y
प्रवृत्तम् प्रवृत् pos=va,g=m,c=2,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
संवर्धितम् संवर्धय् pos=va,g=m,c=2,n=s,f=part
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s