Original

कुबेरगुप्तां दिशम् उष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासम् इवोत्ससर्ज ॥

Segmented

कुबेर-गुप्ताम् दिशम् उष्णरश्मौ गन्तुम् प्रवृत्ते समयम् विलङ्घ्य दिग् दक्षिणा गन्धवहम् मुखेन व्यलीक-निःश्वासम् इव उत्ससर्ज

Analysis

Word Lemma Parse
कुबेर कुबेर pos=n,comp=y
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
उष्णरश्मौ उष्णरश्मि pos=n,g=m,c=7,n=s
गन्तुम् गम् pos=vi
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
समयम् समय pos=n,g=m,c=2,n=s
विलङ्घ्य विलङ्घ् pos=vi
दिग् दिश् pos=n,g=f,c=1,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
गन्धवहम् गन्धवह pos=n,g=m,c=2,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
व्यलीक व्यलीक pos=n,comp=y
निःश्वासम् निःश्वास pos=n,g=m,c=2,n=s
इव इव pos=i
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit