Original

स माधवेनाभिमतेन सख्या रत्या च साशङ्कम् अनुप्रयातः ।अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥

Segmented

स माधवेन अभिमतेन सख्या रत्या च स आशङ्कम् अनुप्रयातः अङ्ग-व्यय-प्रार्थित-कार्य-सिद्धिः स्थाणु-आश्रमम् हैमवतम् जगाम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माधवेन माधव pos=n,g=m,c=3,n=s
अभिमतेन अभिमन् pos=va,g=m,c=3,n=s,f=part
सख्या सखि pos=n,g=,c=3,n=s
रत्या रति pos=n,g=f,c=3,n=s
pos=i
pos=i
आशङ्कम् आशङ्का pos=n,g=n,c=2,n=s
अनुप्रयातः अनुप्रया pos=va,g=m,c=1,n=s,f=part
अङ्ग अङ्ग pos=n,comp=y
व्यय व्यय pos=n,comp=y
प्रार्थित प्रार्थय् pos=va,comp=y,f=part
कार्य कार्य pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=m,c=1,n=s
स्थाणु स्थाणु pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
हैमवतम् हैमवत pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit