Original

इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे ।मनस्य् आहितकर्तव्यास् ते ऽपि प्रतिययुर् दिवम् ॥

Segmented

इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे मनस्य् आहित-कर्तव्याः ते ऽपि प्रतिययुः दिवम्

Analysis

Word Lemma Parse
इति इति pos=i
व्याहृत्य व्याहृ pos=vi
विबुधान् विबुध pos=n,g=m,c=2,n=p
विश्वयोनिस् विश्वयोनि pos=n,g=m,c=1,n=s
तिरोदधे तिरोधा pos=v,p=3,n=s,l=lit
मनस्य् मनस् pos=n,g=n,c=7,n=s
आहित आधा pos=va,comp=y,f=part
कर्तव्याः कर्तव्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
प्रतिययुः प्रतिया pos=v,p=3,n=p,l=lit
दिवम् दिव् pos=n,g=,c=2,n=s