Original

संयुगे सांयुगीनं तम् उद्यतं प्रसहेत कः ।अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः ॥

Segmented

संयुगे सांयुगीनम् तम् उद्यतम् प्रसहेत कः अंशाद् ऋते निषिक्तस्य नीललोहित-रेतसः

Analysis

Word Lemma Parse
संयुगे संयुग pos=n,g=n,c=7,n=s
सांयुगीनम् सांयुगीन pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
प्रसहेत प्रसह् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
अंशाद् अंश pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
निषिक्तस्य निषिच् pos=va,g=n,c=6,n=s,f=part
नीललोहित नीललोहित pos=n,comp=y
रेतसः रेतस् pos=n,g=n,c=6,n=s