Original

वृतं तेनेदम् एव प्राङ् मया चास्मै प्रतिश्रुतम् ।वरेण शमितं लोकान् अलं दग्धुं हि तत्तपः ॥

Segmented

वृतम् तेन इदम् एव प्राङ् मया च अस्मै प्रतिश्रुतम् वरेण शमितम् लोकान् अलम् दग्धुम् हि तद्-तपः

Analysis

Word Lemma Parse
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
एव एव pos=i
प्राङ् प्राक् pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part
वरेण वर pos=n,g=m,c=3,n=s
शमितम् शमय् pos=va,g=n,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अलम् अलम् pos=i
दग्धुम् दह् pos=vi
हि हि pos=i
तद् तद् pos=n,comp=y
तपः तपस् pos=n,g=n,c=1,n=s