Original

इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम् ।विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम् ॥

Segmented

इतः स दैत्यः प्राप्त-श्रीः न इतस् एव अर्हति क्षयम् विष-वृक्षः ऽपि संवर्ध्य स्वयम् छेत्तुम् असांप्रतम्

Analysis

Word Lemma Parse
इतः इतस् pos=i
तद् pos=n,g=m,c=1,n=s
दैत्यः दैत्य pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
pos=i
इतस् इतस् pos=i
एव एव pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
क्षयम् क्षय pos=n,g=m,c=2,n=s
विष विष pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संवर्ध्य संवर्धय् pos=vi
स्वयम् स्वयम् pos=i
छेत्तुम् छिद् pos=vi
असांप्रतम् असांप्रत pos=a,g=n,c=1,n=s