Original

जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥

Segmented

जय-आशा यत्र च नः प्रतिघात-उत्थित-अर्चिषा हरि-चक्रेण तेन अस्य कण्ठे निष्क इव अर्पितः

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
प्रतिघात प्रतिघात pos=n,comp=y
उत्थित उत्था pos=va,comp=y,f=part
अर्चिषा अर्चिस् pos=n,g=n,c=3,n=s
हरि हरि pos=n,comp=y
चक्रेण चक्र pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
निष्क निष्क pos=n,g=m,c=1,n=s
इव इव pos=i
अर्पितः अर्पय् pos=va,g=m,c=1,n=s,f=part