Original

उच्चैर् उच्चैःश्रवास् तेन हयरत्नम् अहारि च ।देहबद्धम् इवेन्द्रस्य चिरकालार्जितं यशः ॥

Segmented

उच्चैः उच्चैःश्रवास् तेन हय-रत्नम् अहारि च देह-बद्धम् इव इन्द्रस्य चिर-काल-अर्जितम् यशः

Analysis

Word Lemma Parse
उच्चैः उच्चैस् pos=i
उच्चैःश्रवास् उच्चैःश्रवस् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हय हय pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
अहारि हृ pos=v,p=3,n=s,l=lun
pos=i
देह देह pos=n,comp=y
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
चिर चिर pos=a,comp=y
काल काल pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s