Original

यज्वभिः संभृतं हव्यं विततेष्व् अध्वरेषु सः ।जातवेदोमुखान् मायी मिषताम् आच्छिनत्ति नः ॥

Segmented

यज्वभिः संभृतम् हव्यम् विततेष्व् अध्वरेषु सः जातवेदः-मुखात् मायी मिषताम् आच्छिनत्ति नः

Analysis

Word Lemma Parse
यज्वभिः यज्वन् pos=n,g=m,c=3,n=p
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part
हव्यम् हव्य pos=n,g=n,c=2,n=s
विततेष्व् वितन् pos=va,g=m,c=7,n=p,f=part
अध्वरेषु अध्वर pos=n,g=m,c=7,n=p
सः तद् pos=n,g=m,c=1,n=s
जातवेदः जातवेदस् pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
मायी मायिन् pos=a,g=m,c=1,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
आच्छिनत्ति आच्छिद् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p