Original

तेनामरवधूहस्तैः सदयालूनपल्लवाः ।अभिज्ञाश् छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥

Segmented

तेन अमर-वधू-हस्तैः स दया-लून-पल्लवाः अभिज्ञाः छेद-पातानाम् क्रियन्ते नन्दन-द्रुमाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अमर अमर pos=n,comp=y
वधू वधू pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
दया दया pos=n,comp=y
लून लू pos=va,comp=y,f=part
पल्लवाः पल्लव pos=n,g=m,c=1,n=p
अभिज्ञाः अभिज्ञ pos=a,g=m,c=1,n=p
छेद छेद pos=n,comp=y
पातानाम् पात pos=n,g=m,c=6,n=p
क्रियन्ते कृ pos=v,p=3,n=p,l=lat
नन्दन नन्दन pos=n,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p