Original

तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।कथम् अप्य् अम्भसाम् अन्तर् आ निष्पत्तेः प्रतीक्षते ॥

Segmented

तस्य उपायन-योग्यानि रत्नानि सरिताम् पतिः कथम् अप्य् अम्भसाम् अन्तः आ निष्पत्तेः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपायन उपायन pos=n,comp=y
योग्यानि योग्य pos=a,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अप्य् अपि pos=i
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
अन्तः अन्तर् pos=i
निष्पत्ति pos=n,g=f,c=5,n=s
निष्पत्तेः प्रतीक्ष् pos=v,p=3,n=s,l=lat