Original

एवं यद् आत्थ भगवन्न् आमृष्टं नः परैः पदम् ।प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥

Segmented

एवम् यद् आत्थ भगवन्न् आमृष्टम् नः परैः पदम् प्रत्येकम् विनियुज्-आत्मा कथम् न ज्ञास्यसि प्रभो

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यद् यद् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
भगवन्न् भगवन्त् pos=n,g=m,c=8,n=s
आमृष्टम् आमृश् pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
पदम् पद pos=n,g=n,c=1,n=s
प्रत्येकम् प्रत्येकम् pos=i
विनियुज् विनियुज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
प्रभो प्रभु pos=n,g=m,c=8,n=s