Original

आवर्जितजटामौलिविलम्बिशशिकोटयः ।रुद्राणाम् अपि मूर्धानः क्षतहुंकारशंसिनः ॥

Segmented

आवर्जित-जटा-मौलि-विलम्बिन्-शशि-कोटि रुद्राणाम् अपि मूर्धानः क्षत-हुङ्कार-शंसिन्

Analysis

Word Lemma Parse
आवर्जित आवर्जय् pos=va,comp=y,f=part
जटा जटा pos=n,comp=y
मौलि मौलि pos=n,comp=y
विलम्बिन् विलम्बिन् pos=a,comp=y
शशि शशिन् pos=n,comp=y
कोटि कोटि pos=n,g=m,c=1,n=p
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
अपि अपि pos=i
मूर्धानः मूर्धन् pos=n,g=m,c=1,n=p
क्षत क्षन् pos=va,comp=y,f=part
हुङ्कार हुंकार pos=n,comp=y
शंसिन् शंसिन् pos=a,g=m,c=1,n=p