Original

यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।कुरुते ऽस्मिन्न् अमोघे ऽपि निर्वाणालातलाघवम् ॥

Segmented

यमो ऽपि विलिखन् भूमिम् दण्डेन अस्तमित-त्विः कुरुते ऽस्मिन्न् अमोघे ऽपि निर्वा-अलात-लाघवम्

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विलिखन् विलिख् pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
अस्तमित अस्तमित pos=a,comp=y
त्विः त्विष् pos=n,g=m,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अमोघे अमोघ pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
निर्वा निर्वा pos=va,comp=y,f=part
अलात अलात pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s