Original

त्वं पितॄणाम् अपि पिता देवानाम् अपि देवता ।परतो ऽपि परश् चासि विधाता वेधसाम् अपि ॥

Segmented

त्वम् पितॄणाम् अपि पिता देवानाम् अपि देवता परतो ऽपि परः च असि विधाता वेधसाम् अपि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
अपि अपि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवता देवता pos=n,g=f,c=1,n=s
परतो परतस् pos=i
ऽपि अपि pos=i
परः पर pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
विधाता विधातृ pos=n,g=m,c=1,n=s
वेधसाम् वेधस् pos=n,g=m,c=6,n=p
अपि अपि pos=i