Original

यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।उद्गास्यताम् इच्छति किंनराणां तानप्रदायित्वम् इवोपगन्तुम् ॥

Segmented

यः पूरयन् कीचक-रन्ध्र-भागान् दरीमुख-उत्थेन समीरणेन उद्गास्यताम् इच्छति किंनराणाम् तान-प्रदायिन्-त्वम् इव उपगन्तवै

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
कीचक कीचक pos=n,comp=y
रन्ध्र रन्ध्र pos=n,comp=y
भागान् भाग pos=n,g=m,c=2,n=p
दरीमुख दरीमुख pos=n,comp=y
उत्थेन उत्थ pos=a,g=m,c=3,n=s
समीरणेन समीरण pos=n,g=m,c=3,n=s
उद्गास्यताम् उद्गा pos=va,g=m,c=6,n=p,f=part
इच्छति इष् pos=v,p=3,n=s,l=lat
किंनराणाम् किंनर pos=n,g=m,c=6,n=p
तान तान pos=n,comp=y
प्रदायिन् प्रदायिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इव इव pos=i
उपगन्तवै उपगम् pos=vi