Original

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर् दधानाः ।मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥

Segmented

गणा नमेरु-प्रसव-अवतंसाः भूर्ज-त्वचः स्पर्शवतीः दधानाः मनःशिला-विच्छुरिताः निषेदुः शैलेय-नद्धेषु शिला-तलेषु

Analysis

Word Lemma Parse
गणा गण pos=n,g=m,c=1,n=p
नमेरु नमेरु pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
अवतंसाः अवतंस pos=n,g=m,c=1,n=p
भूर्ज भूर्ज pos=n,comp=y
त्वचः त्वच् pos=n,g=f,c=2,n=p
स्पर्शवतीः स्पर्शवत् pos=a,g=f,c=2,n=p
दधानाः धा pos=va,g=m,c=1,n=p,f=part
मनःशिला मनःशिला pos=n,comp=y
विच्छुरिताः विच्छुरित pos=a,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
शैलेय शैलेय pos=n,comp=y
नद्धेषु नह् pos=va,g=m,c=7,n=p,f=part
शिला शिला pos=n,comp=y
तलेषु तल pos=n,g=m,c=7,n=p