Original

यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।तदाप्रभृत्य् एव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहो ऽभूत् ॥

Segmented

यदा एव पूर्वे जनने शरीरम् सा दक्ष-रोषात् सुदती ससर्ज तदा प्रभृति एव विमुक्त-सङ्गः पतिः पशूनाम् अपरिग्रहो ऽभूत्

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
पूर्वे पूर्व pos=n,g=n,c=7,n=s
जनने जनन pos=n,g=n,c=7,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
दक्ष दक्ष pos=n,comp=y
रोषात् रोष pos=n,g=m,c=5,n=s
सुदती सुदत् pos=a,g=f,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
प्रभृति प्रभृति pos=i
एव एव pos=i
विमुक्त विमुच् pos=va,comp=y,f=part
सङ्गः सङ्ग pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p
अपरिग्रहो अपरिग्रह pos=a,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun