Original

अयाचितारं न हि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक ।अभ्यर्थनाभङ्गभयेन साधुर् माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे ॥

Segmented

अयाचितारम् न हि देवदेवम् अद्रिः सुताम् ग्राहयितुम् शशाक अभ्यर्थना-भङ्ग-भयेन साधुः माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे

Analysis

Word Lemma Parse
अयाचितारम् अयाचितृ pos=a,g=m,c=2,n=s
pos=i
हि हि pos=i
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
अद्रिः अद्रि pos=n,g=m,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
ग्राहयितुम् ग्राहय् pos=vi
शशाक शक् pos=v,p=3,n=s,l=lit
अभ्यर्थना अभ्यर्थना pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
भयेन भय pos=n,g=n,c=3,n=s
साधुः साधु pos=a,g=m,c=1,n=s
माध्यस्थ्यम् माध्यस्थ्य pos=n,g=n,c=2,n=s
इष्टे इष् pos=va,g=m,c=7,n=s,f=part
ऽप्य् अपि pos=i
अवलम्बते अवलम्ब् pos=v,p=3,n=s,l=lat
ऽर्थे अर्थ pos=n,g=m,c=7,n=s