Original

तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतलेखयोर् या ।तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥

Segmented

तस्याः शलाका-अञ्जन-निर्मिता इव कान्तिः भ्रुवोः आनत-लेखा या ताम् वीक्ष्य लीला-चतुराम् अनङ्गः स्व-चाप-सौन्दर्य-मदम् मुमोच

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
शलाका शलाका pos=n,comp=y
अञ्जन अञ्जन pos=n,comp=y
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
कान्तिः कान्ति pos=n,g=f,c=1,n=s
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
आनत आनम् pos=va,comp=y,f=part
लेखा लेखा pos=n,g=f,c=6,n=d
या यद् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
लीला लीला pos=n,comp=y
चतुराम् चतुर pos=a,g=f,c=2,n=s
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
चाप चाप pos=n,comp=y
सौन्दर्य सौन्दर्य pos=n,comp=y
मदम् मद pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit