Original

प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या ।तया गृहीतं नु मृगाङ्गनाभ्यस् ततो गृहीतं नु मृगाङ्गनाभिः ॥

Segmented

प्रवात-नीलोत्पल-निर्विशेषम् अधीर-विप्रेक्षितम् आयत-अक्ष्या तया गृहीतम् नु मृग-अङ्गनाभ्यः ततो गृहीतम् नु मृग-अङ्गनाभिः

Analysis

Word Lemma Parse
प्रवात प्रवा pos=va,comp=y,f=part
नीलोत्पल नीलोत्पल pos=n,comp=y
निर्विशेषम् निर्विशेष pos=n,g=n,c=1,n=s
अधीर अधीर pos=a,comp=y
विप्रेक्षितम् विप्रेक्ष् pos=va,g=n,c=1,n=s,f=part
आयत आयम् pos=va,comp=y,f=part
अक्ष्या अक्षि pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
नु नु pos=i
मृग मृग pos=n,comp=y
अङ्गनाभ्यः अङ्गना pos=n,g=f,c=5,n=p
ततो ततस् pos=i
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
नु नु pos=i
मृग मृग pos=n,comp=y
अङ्गनाभिः अङ्गना pos=n,g=f,c=3,n=p