Original

नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् एकान्तशैत्यात् कदलीविशेषाः ।लब्ध्वापि लोके परिणाहि रूपं जातास् तदूर्वोर् उपमानबाह्याः ॥

Segmented

नाग-इन्द्र-हस्तासः त्वचि कर्कश-त्वात् एकान्त-शैत्यात् कदली-विशेषाः लब्ध्वा अपि लोके परिणाहि रूपम् जातास् तद्-ऊर्वोः उपमान-बाह्याः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
त्वचि त्वच् pos=n,g=f,c=7,n=s
कर्कश कर्कश pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एकान्त एकान्त pos=n,comp=y
शैत्यात् शैत्य pos=n,g=n,c=5,n=s
कदली कदल pos=n,comp=y
विशेषाः विशेष pos=n,g=m,c=1,n=p
लब्ध्वा लभ् pos=vi
अपि अपि pos=i
लोके लोक pos=n,g=m,c=7,n=s
परिणाहि परिणाहिन् pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
जातास् जन् pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
ऊर्वोः ऊरु pos=n,g=m,c=6,n=d
उपमान उपमान pos=n,comp=y
बाह्याः बाह्य pos=a,g=m,c=1,n=p