Original

वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस् तदीये ।शेषाङ्गनिर्माणविधौ विधातुर् लावण्य उत्पाद्य इवास यत्नः ॥

Segmented

वृत्त-अनुपूर्वे च न च अति दीर्घे जङ्घे शुभे सृष्टवतस् तदीये शेष-अङ्ग-निर्माण-विधौ विधातुः लावण्य उत्पाद्य इव आस यत्नः

Analysis

Word Lemma Parse
वृत्त वृत्त pos=a,comp=y
अनुपूर्वे अनुपूर्व pos=a,g=f,c=2,n=d
pos=i
pos=i
pos=i
अति अति pos=i
दीर्घे दीर्घ pos=a,g=f,c=2,n=d
जङ्घे जङ्घा pos=n,g=f,c=2,n=d
शुभे शुभ pos=a,g=f,c=2,n=d
सृष्टवतस् सृज् pos=va,g=m,c=6,n=s,f=part
तदीये तदीय pos=a,g=f,c=2,n=d
शेष शेष pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
निर्माण निर्माण pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
विधातुः विधातृ pos=n,g=m,c=6,n=s
लावण्य लावण्य pos=n,g=n,c=7,n=s
उत्पाद्य उत्पादय् pos=va,g=n,c=7,n=s,f=krtya
इव इव pos=i
आस अस् pos=v,p=3,n=s,l=lit
यत्नः यत्न pos=n,g=m,c=1,n=s