Original

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश् च ।रेमे मुहुर् मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥

Segmented

मन्दाकिनी-सैकत-वेदिकाभिः सा कन्दुकैः कृत्रिम-पुत्रकैः च रेमे मुहुः मध्य-गता सखीनाम् क्रीडा-रसम् निर्विशति इव बाल्ये

Analysis

Word Lemma Parse
मन्दाकिनी मन्दाकिनी pos=n,comp=y
सैकत सैकत pos=n,comp=y
वेदिकाभिः वेदिका pos=n,g=f,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
कन्दुकैः कन्दुक pos=n,g=n,c=3,n=p
कृत्रिम कृत्रिम pos=a,comp=y
पुत्रकैः पुत्रक pos=n,g=m,c=3,n=p
pos=i
रेमे रम् pos=v,p=3,n=s,l=lit
मुहुः मुहुर् pos=i
मध्य मध्य pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
सखीनाम् सखी pos=n,g=f,c=6,n=p
क्रीडा क्रीडा pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
निर्विशति निर्विश् pos=v,p=3,n=s,l=lat
इव इव pos=i
बाल्ये बाल्य pos=n,g=n,c=7,n=s