Original

प्रभामहत्या शिखयेव दीपस् त्रिमार्गयेव त्रिदिवस्य मार्गः ।संस्कारवत्येव गिरा मनीषी तया स पूतश् च विभूषितश् च ॥

Segmented

प्रभा-महत्या शिखया इव दीपस् त्रि-मार्गया इव त्रिदिवस्य मार्गः संस्कारवत् इव गिरा मनीषी तया स पूतः च विभूषितः च

Analysis

Word Lemma Parse
प्रभा प्रभा pos=n,comp=y
महत्या महत् pos=a,g=f,c=3,n=s
शिखया शिखा pos=n,g=f,c=3,n=s
इव इव pos=i
दीपस् दीप pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
मार्गया मार्ग pos=n,g=f,c=3,n=s
इव इव pos=i
त्रिदिवस्य त्रिदिव pos=n,g=n,c=6,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
संस्कारवत् संस्कारवत् pos=a,g=f,c=3,n=s
इव इव pos=i
गिरा गिर् pos=n,g=f,c=3,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पूतः पू pos=va,g=m,c=1,n=s,f=part
pos=i
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
pos=i