Original

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।विदूरभूमिर् नवमेघशब्दाद् उद्भिन्नया रत्नशलाकयेव ॥

Segmented

तया दुहित्रा सुतराम् सवित्री स्फुरत्-प्रभा-मण्डलया विदूर-भूमिः नव-मेघ-शब्दात् उद्भिन्नया रत्न-शलाकया इव

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
सुतराम् सुतराम् pos=i
सवित्री सवित्री pos=n,g=f,c=1,n=s
स्फुरत् स्फुर् pos=va,comp=y,f=part
प्रभा प्रभा pos=n,comp=y
मण्डलया मण्डल pos=n,g=f,c=3,n=s
विदूर विदूर pos=a,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
नव नव pos=a,comp=y
मेघ मेघ pos=n,comp=y
शब्दात् शब्द pos=n,g=m,c=5,n=s
उद्भिन्नया उद्भिद् pos=va,g=f,c=3,n=s,f=part
रत्न रत्न pos=n,comp=y
शलाकया शलाका pos=n,g=f,c=3,n=s
इव इव pos=i