Original

प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥

Segmented

प्रसन्न-दिः पांसु-विविक्त-वातम् शङ्ख-स्वन-अनन्तर-पुष्प-वृष्टि शरीरिणाम् स्थावर-जङ्गमानाम् सुखाय तद्-जन्म-दिनम् बभूव

Analysis

Word Lemma Parse
प्रसन्न प्रसद् pos=va,comp=y,f=part
दिः दिश् pos=n,g=f,c=1,n=s
पांसु पांसु pos=n,comp=y
विविक्त विविच् pos=va,comp=y,f=part
वातम् वात pos=n,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
स्वन स्वन pos=n,comp=y
अनन्तर अनन्तर pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
वृष्टि वृष्टि pos=n,g=n,c=1,n=s
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमानाम् जङ्गम pos=a,g=m,c=6,n=p
सुखाय सुख pos=n,g=n,c=4,n=s
तद् तद् pos=n,comp=y
जन्म जन्मन् pos=n,comp=y
दिनम् दिन pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit