Original

असूत सा नागवधूपभोग्यं मैनाकम् अम्भोनिधिबद्धसख्यम् ।क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् अवेदनाज्ञं कुलिशक्षतानाम् ॥

Segmented

असूत सा नाग-वधू-उपभोग्यम् मैनाकम् अम्भोनिधि-बद्ध-सख्यम् क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् कुलिश-क्षतानाम्

Analysis

Word Lemma Parse
असूत सू pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
नाग नाग pos=n,comp=y
वधू वधू pos=n,comp=y
उपभोग्यम् उपभुज् pos=va,g=m,c=2,n=s,f=krtya
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
अम्भोनिधि अम्भोनिधि pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
सख्यम् सख्य pos=n,g=m,c=2,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
पक्षच्छिदि पक्षच्छिद् pos=n,g=m,c=7,n=s
वृत्रशत्राव् वृत्रशत्रु pos=n,g=m,c=7,n=s
कुलिश कुलिश pos=n,comp=y
क्षतानाम् क्षत pos=n,g=n,c=6,n=p