Original

कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे ।मनोरमं यौवनम् उद्वहन्त्या गर्भो ऽभवद् भूधरराजपत्न्याः ॥

Segmented

काल-क्रमेण अथ तयोः प्रवृत्ते स्व-रूप-योग्ये सुरत-प्रसङ्गे मनोरमम् यौवनम् उद्वहन्त्या गर्भो ऽभवद् भूधर-राज-पत्न्याः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
क्रमेण क्रम pos=n,g=m,c=3,n=s
अथ अथ pos=i
तयोः तद् pos=n,g=m,c=6,n=d
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
स्व स्व pos=a,comp=y
रूप रूप pos=n,comp=y
योग्ये योग्य pos=a,g=m,c=7,n=s
सुरत सुरत pos=n,comp=y
प्रसङ्गे प्रसङ्ग pos=n,g=m,c=7,n=s
मनोरमम् मनोरम pos=a,g=n,c=2,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
उद्वहन्त्या उद्वह् pos=va,g=f,c=6,n=s,f=part
गर्भो गर्भ pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
भूधर भूधर pos=n,comp=y
राज राजन् pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s