Original

स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।मेनां मुनीनाम् अपि माननीयाम् आत्मानुरूपां विधिनोपयेमे ॥

Segmented

स मानसीम् मेरु-सखः पितॄणाम् कन्याम् कुलस्य स्थितये स्थिति-ज्ञः मेनाम् मुनीनाम् अपि माननीयाम् आत्म-अनुरूपाम् विधिना उपयेमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मानसीम् मानस pos=a,g=f,c=2,n=s
मेरु मेरु pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
कन्याम् कन्या pos=n,g=f,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
स्थितये स्थिति pos=n,g=f,c=4,n=s
स्थिति स्थिति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मेनाम् मेना pos=n,g=f,c=2,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
अपि अपि pos=i
माननीयाम् मानय् pos=va,g=f,c=2,n=s,f=krtya
आत्म आत्मन् pos=n,comp=y
अनुरूपाम् अनुरूप pos=a,g=f,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit