Original

यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयम् अन्वतिष्ठत् ॥

Segmented

यज्ञाङ्ग-योनि-त्वम् अवेक्ष्य यस्य सारम् धरित्री-धरण-क्षमम् च प्रजापतिः कल्पित-यज्ञ-भागम् शैल-आधिपत्यम् स्वयम् अन्वतिष्ठत्

Analysis

Word Lemma Parse
यज्ञाङ्ग यज्ञाङ्ग pos=n,comp=y
योनि योनि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
यस्य यद् pos=n,g=m,c=6,n=s
सारम् सार pos=n,g=n,c=2,n=s
धरित्री धरित्री pos=n,comp=y
धरण धरण pos=n,comp=y
क्षमम् क्षम pos=a,g=n,c=2,n=s
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
कल्पित कल्पय् pos=va,comp=y,f=part
यज्ञ यज्ञ pos=n,comp=y
भागम् भाग pos=n,g=n,c=2,n=s
शैल शैल pos=n,comp=y
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
अन्वतिष्ठत् अनुष्ठा pos=v,p=3,n=s,l=lan