Original

उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमे ऽपि यत्र ।न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिम् अश्वमुख्यः ॥

Segmented

उद्वेजयत्य् अङ्गुलि-पार्ष्णि-भागान् मार्गे शिलीभूत-हिमे ऽपि यत्र न दुर्वह-श्रोणि-पयोधर-आर्त भिन्दन्ति मन्दाम् गतिम् अश्वमुख्यः

Analysis

Word Lemma Parse
उद्वेजयत्य् उद्वेजय् pos=v,p=3,n=s,l=lat
अङ्गुलि अङ्गुलि pos=n,comp=y
पार्ष्णि पार्ष्णि pos=n,comp=y
भागान् भाग pos=n,g=m,c=2,n=p
मार्गे मार्ग pos=n,g=m,c=7,n=s
शिलीभूत शिलीभूत pos=a,comp=y
हिमे हिम pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
यत्र यत्र pos=i
pos=i
दुर्वह दुर्वह pos=a,comp=y
श्रोणि श्रोणि pos=n,comp=y
पयोधर पयोधर pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
मन्दाम् मन्द pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अश्वमुख्यः अश्वमुखी pos=n,g=f,c=1,n=p