Original

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।भवन्ति यत्रौषधयो रजन्याम् अतैलपूराः सुरतप्रदीपाः ॥

Segmented

वनेचराणाम् वनिता-सखानाम् दरी-गृह-उत्सङ्ग-निषञ्ज्-भासः भवन्ति यत्र औषधयः रजन्याम् अतैल-पूराः सुरत-प्रदीपाः

Analysis

Word Lemma Parse
वनेचराणाम् वनेचर pos=a,g=m,c=6,n=p
वनिता वनिता pos=n,comp=y
सखानाम् सख pos=n,g=m,c=6,n=p
दरी दरी pos=n,comp=y
गृह गृह pos=n,comp=y
उत्सङ्ग उत्सङ्ग pos=n,comp=y
निषञ्ज् निषञ्ज् pos=va,comp=y,f=part
भासः भास् pos=n,g=f,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
औषधयः औषधि pos=n,g=f,c=1,n=p
रजन्याम् रजनी pos=n,g=f,c=7,n=s
अतैल अतैल pos=a,comp=y
पूराः पूर pos=n,g=m,c=1,n=p
सुरत सुरत pos=n,comp=y
प्रदीपाः प्रदीप pos=n,g=m,c=1,n=p