Original

अस्त्य् उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥

Segmented

अस्त्य् उत्तरस्याम् दिशि देवता-आत्मा हिमालयो नाम नग-अधिराजः पूर्व-अपरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मान-दण्डः

Analysis

Word Lemma Parse
अस्त्य् अस् pos=v,p=3,n=s,l=lat
उत्तरस्याम् उत्तर pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
देवता देवता pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हिमालयो हिमालय pos=n,g=m,c=1,n=s
नाम नाम pos=i
नग नग pos=n,comp=y
अधिराजः अधिराज pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
अपरौ अपर pos=n,g=m,c=2,n=d
तोयनिधी तोयनिधि pos=n,g=m,c=2,n=d
विगाह्य विगाह् pos=vi
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
इव इव pos=i
मान मान pos=n,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s