Original

शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत् भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र मुग्धाक्षीणां मुकुलितदृशां मोहनाडम्बरान्ते भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति ॥

Segmented

शृङ्गार-अब्धि-प्लवः इव गल्-वेणी कम्प्र-स्तनम् तत् भ्रंश्-नीवि स्थितम् इति विटा वीक्ष्य संश्लिष्य यत्र मूढ-अक्षानाम् मुकुलय्-दृशाम् मोहन-आडम्बर-अन्ते भूयः श्रान्तम् पुनः अपि रत-उद्योगम् उद्वेलयन्ति

Analysis

Word Lemma Parse
शृङ्गार शृङ्गार pos=n,comp=y
अब्धि अब्धि pos=n,comp=y
प्लवः प्लव pos=n,g=m,c=1,n=s
इव इव pos=i
गल् गल् pos=va,comp=y,f=part
वेणी वेणी pos=n,g=n,c=1,n=s
कम्प्र कम्प्र pos=a,comp=y
स्तनम् स्तन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
भ्रंश् भ्रंश् pos=va,comp=y,f=part
नीवि नीवि pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
विटा विट pos=n,g=m,c=1,n=p
वीक्ष्य वीक्ष् pos=vi
संश्लिष्य संश्लिष् pos=vi
यत्र यत्र pos=i
मूढ मुह् pos=va,comp=y,f=part
अक्षानाम् अक्ष pos=a,g=f,c=6,n=p
मुकुलय् मुकुलय् pos=va,comp=y,f=part
दृशाम् दृश् pos=n,g=f,c=6,n=p
मोहन मोहन pos=n,comp=y
आडम्बर आडम्बर pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
भूयः भूयस् pos=i
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
अपि अपि pos=i
रत रत pos=n,comp=y
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
उद्वेलयन्ति उद्वेलय् pos=v,p=3,n=p,l=lat