Original

चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला ॥

Segmented

चिल्ली-वल्याः धनुषि घटिते क्षिप्त एव इक्षु-काण्डः नेत्र-उपान्ते वहति शर-ताम् न्यस्तम् एव अरविन्दम् रोमावल्याम् अपि गुण-दशाम् यत्र बिंब-अधरानाम् बिभ्राणायाम् मदन-विभ्वा भ्रंशिता एव अलि-माला

Analysis

Word Lemma Parse
चिल्ली चिल्ली pos=n,comp=y
वल्याः वली pos=n,g=f,c=6,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
घटिते घटय् pos=va,g=n,c=7,n=s,f=part
क्षिप्त क्षिप् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
इक्षु इक्षु pos=n,comp=y
काण्डः काण्ड pos=n,g=m,c=1,n=s
नेत्र नेत्र pos=n,comp=y
उपान्ते उपान्त pos=n,g=n,c=7,n=s
वहति वह् pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
न्यस्तम् न्यस् pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
अरविन्दम् अरविन्द pos=n,g=n,c=2,n=s
रोमावल्याम् रोमावली pos=n,g=f,c=7,n=s
अपि अपि pos=i
गुण गुण pos=n,comp=y
दशाम् दशा pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
बिंब बिम्ब pos=n,comp=y
अधरानाम् अधर pos=n,g=m,c=6,n=p
बिभ्राणायाम् भृ pos=va,g=f,c=7,n=s,f=part
मदन मदन pos=n,comp=y
विभ्वा विभु pos=a,g=m,c=3,n=s
भ्रंशिता भ्रंशय् pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
अलि अलि pos=n,comp=y
माला माला pos=n,g=f,c=1,n=s