Original

अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादीर् मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः ॥

Segmented

अन्याम् अग्रे मम मणि-गृहे भुक्तः इति अवादीः मुग्धे कान्तो धृत-नख-पदा भित्ति-लीना किम् एषा इत्थम् यस्याम् स्मित-लव-जुः ह्रेपयन्ते नव-ऊढाम् सख्यः तस्याः तनुम् अनुपमाम् बिम्बिताम् दर्शयन्त्यः

Analysis

Word Lemma Parse
अन्याम् अन्य pos=n,g=f,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
मणि मणि pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
भुक्तः भुज् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अवादीः वद् pos=v,p=2,n=s,l=lun
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
कान्तो कान्त pos=a,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
नख नख pos=n,comp=y
पदा पद pos=n,g=f,c=1,n=s
भित्ति भित्ति pos=n,comp=y
लीना ली pos=va,g=f,c=1,n=s,f=part
किम् किम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
इत्थम् इत्थम् pos=i
यस्याम् यद् pos=n,g=f,c=7,n=s
स्मित स्मित pos=n,comp=y
लव लव pos=n,comp=y
जुः जुष् pos=a,g=f,c=1,n=p
ह्रेपयन्ते ह्रेपय् pos=v,p=3,n=p,l=lat
नव नव pos=a,comp=y
ऊढाम् वह् pos=va,g=f,c=2,n=s,f=part
सख्यः सखी pos=n,g=f,c=1,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
अनुपमाम् अनुपम pos=a,g=f,c=2,n=s
बिम्बिताम् बिम्बित pos=a,g=f,c=2,n=s
दर्शयन्त्यः दर्शय् pos=va,g=f,c=1,n=p,f=part