Original

एवं तस्या विरहविधुरं जीवितं स्थापयित्वा गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् मान्यश्रीः स्यान्मदननृपतेः कोकिला ते ऽनुकूला भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः ॥

Segmented

एवम् तस्या विरह-विधुरम् जीवितम् स्थापयित्वा गच्छ स्व-इच्छा-विहरणैः यथा प्रार्थितम् दिः-विभागम् मन्-श्रीः स्यात् मदन-नृपतेः कोकिला ते ऽनुकूला भूयात् मा एवम् सकृत् अपि तया विप्रयोग-प्रसङ्गः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्या तद् pos=n,g=f,c=6,n=s
विरह विरह pos=n,comp=y
विधुरम् विधुर pos=a,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
स्थापयित्वा स्थापय् pos=vi
गच्छ गम् pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
इच्छा इच्छा pos=n,comp=y
विहरणैः विहरण pos=n,g=m,c=8,n=s
यथा यथा pos=i
प्रार्थितम् प्रार्थय् pos=va,g=m,c=2,n=s,f=part
दिः दिश् pos=n,comp=y
विभागम् विभाग pos=n,g=m,c=2,n=s
मन् मन् pos=va,comp=y,f=krtya
श्रीः श्री pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मदन मदन pos=n,comp=y
नृपतेः नृपति pos=n,g=m,c=6,n=s
कोकिला कोकिला pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनुकूला अनुकूल pos=a,g=f,c=1,n=s
भूयात् भू pos=v,p=3,n=s,l=ashirlin
मा मा pos=i
एवम् एवम् pos=i
सकृत् सकृत् pos=i
अपि अपि pos=i
तया तद् pos=n,g=f,c=3,n=s
विप्रयोग विप्रयोग pos=n,comp=y
प्रसङ्गः प्रसङ्ग pos=n,g=m,c=1,n=s