Original

एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा नासीरः स्या जगति करुणाशालिनां संविभागे शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतो ऽन्यैः पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् ॥

Segmented

एतत् कृत्यम् प्रिय-सखैः मम भ्रातुः आर्तस्य कृत्वा नासीरः स्या करुणा-शालिनाम् करुणाशालिनाम् शंसन्ति त्वाम् ननु परभृतम् शैशवे यत् भृतः ऽन्यैः पत्त्रिन्-व्रात-आभरणैः भरणेन अद्य स त्वम् परेषाम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
सखैः सख pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
कृत्वा कृ pos=vi
नासीरः अस् pos=v,p=2,n=s,l=vidhilin
स्या जगन्त् pos=n,g=n,c=7,n=s
करुणा करुणा pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
करुणाशालिनाम् संविभाग pos=n,g=m,c=7,n=s
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
ननु ननु pos=i
परभृतम् परभृत pos=n,g=m,c=2,n=s
शैशवे शैशव pos=n,g=n,c=7,n=s
यत् यत् pos=i
भृतः भृ pos=va,g=m,c=1,n=s,f=part
ऽन्यैः अन्य pos=n,g=m,c=3,n=p
पत्त्रिन् पत्त्रिन् pos=n,comp=y
व्रात व्रात pos=n,comp=y
आभरणैः आभरण pos=n,g=m,c=8,n=s
भरणेन भरण pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p