Original

इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदानाद् भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् ॥

Segmented

इति एतस्मात् मे कुशलिन्-ताम् विद्धि अभिज्ञान-दानात् भूयस् च एकम् शृणु सहचरीम् धुत-न एक-अनुनीतिम् केलि-हंसे स्मर-जुः हठात् चुम्ब् ईषत् स्तन् त्वम् तु स्मृत्वा किम् अपि बहल-व्रीडम् आलोकथाः माम्

Analysis

Word Lemma Parse
इति इति pos=i
एतस्मात् एतद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
कुशलिन् कुशलिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
अभिज्ञान अभिज्ञान pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
भूयस् भूयस् pos=i
pos=i
एकम् एक pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सहचरीम् सहचरी pos=n,g=f,c=2,n=s
धुत धू pos=va,comp=y,f=part
pos=i
एक एक pos=n,comp=y
अनुनीतिम् अनुनीति pos=n,g=f,c=2,n=s
केलि केलि pos=n,comp=y
हंसे हंस pos=n,g=m,c=7,n=s
स्मर स्मर pos=n,comp=y
जुः जुष् pos=a,g=m,c=7,n=s
हठात् हठ pos=n,g=m,c=5,n=s
चुम्ब् चुम्ब् pos=va,g=m,c=7,n=s,f=part
ईषत् ईषत् pos=i
स्तन् स्तन् pos=va,g=f,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
स्मृत्वा स्मृ pos=vi
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
बहल बहल pos=a,comp=y
व्रीडम् व्रीडा pos=n,g=m,c=2,n=s
आलोकथाः आलोक् pos=v,p=2,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s