Original

उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि ॥

Segmented

उच्चिन्वत्याः किसलय-रुचा पाणिना उद्यान-पुष्पम् साकम् भृङ्गैः ते मयि मुख-अम्भोज-सौरभ्य-लुब्धे रेणु-त्रस् इव सुमनसाम् दक्षिणाः केलि-सख्यः कंचिद् कालम् करकिसलयैः अप्यधुः लोचनानि

Analysis

Word Lemma Parse
उच्चिन्वत्याः उच्चि pos=va,g=f,c=6,n=s,f=part
किसलय किसलय pos=n,comp=y
रुचा रुच् pos=n,g=f,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
उद्यान उद्यान pos=n,comp=y
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
साकम् साकम् pos=i
भृङ्गैः भृङ्ग pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
मुख मुख pos=n,comp=y
अम्भोज अम्भोज pos=n,comp=y
सौरभ्य सौरभ्य pos=n,comp=y
लुब्धे लुभ् pos=va,g=m,c=7,n=s,f=part
रेणु रेणु pos=n,comp=y
त्रस् त्रस् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
सुमनसाम् सुमनस् pos=n,g=f,c=6,n=p
दक्षिणाः दक्षिण pos=a,g=f,c=1,n=p
केलि केलि pos=n,comp=y
सख्यः सखी pos=n,g=f,c=1,n=p
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
करकिसलयैः करकिसलय pos=n,g=m,c=3,n=p
अप्यधुः अपिधा pos=v,p=3,n=p,l=lun
लोचनानि लोचन pos=n,g=n,c=2,n=p