Original

प्रत्याख्यातः प्रणयिनि रुषा बिम्बितो ऽहं स्तने ते सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंसत्य् आलीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा ॥

Segmented

प्रत्याख्यातः प्रणयिनि रुषा बिम्बितो ऽहम् स्तने ते सैरन्ध्री अज्ञा स्थगय् अभूत् चन्दनेन प्रवृत्ता मा पाटीरम् पुलकिनि पुनः च अत्र लिम्प इति शंसत्य् आली-वृन्दे स्मित-जुः कृता दृः त्वया व्रीड-गर्भा

Analysis

Word Lemma Parse
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
प्रणयिनि प्रणयिन् pos=a,g=f,c=8,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
बिम्बितो बिम्बित pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
स्तने स्तन pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
अज्ञा अज्ञ pos=a,g=f,c=1,n=s
स्थगय् स्थगय् pos=vi
अभूत् भू pos=v,p=3,n=s,l=lun
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
मा मा pos=i
पाटीरम् पाटीर pos=n,g=m,c=2,n=s
पुलकिनि पुलकिन् pos=a,g=m,c=7,n=s
पुनः पुनर् pos=i
pos=i
अत्र अत्र pos=i
लिम्प लिप् pos=v,p=2,n=s,l=lot
इति इति pos=i
शंसत्य् शंस् pos=va,g=n,c=7,n=s,f=part
आली आलि pos=n,comp=y
वृन्दे वृन्द pos=n,g=n,c=7,n=s
स्मित स्मित pos=n,comp=y
जुः जुष् pos=a,g=n,c=7,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
दृः दृश् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
व्रीड व्रीड pos=n,comp=y
गर्भा गर्भ pos=n,g=f,c=1,n=s