Original

आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः क्रीडारामे कमपि तरुणं वीक्ष्य माकन्दवृक्षम् साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः ॥

Segmented

आश्लिष्यन्तम् विटप-भुजया तत्र वल्लीः अनेकाः क्रीडा-आरामे कम् अपि तरुणम् वीक्ष्य माकन्द-वृक्षम् साची-कृत्य स्फुरत्-अधरया चण्डि वक्त्रम् भवत्या सु भ्रू-भङ्गः स जल-कणिकः प्रेषितो मयि अपाङ्गः

Analysis

Word Lemma Parse
आश्लिष्यन्तम् आश्लिष् pos=va,g=m,c=2,n=s,f=part
विटप विटप pos=n,comp=y
भुजया भुज pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
वल्लीः वल्ली pos=n,g=f,c=2,n=p
अनेकाः अनेक pos=a,g=f,c=2,n=p
क्रीडा क्रीडा pos=n,comp=y
आरामे आराम pos=n,g=m,c=7,n=s
कम् pos=n,g=m,c=2,n=s
अपि अपि pos=i
तरुणम् तरुण pos=a,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
माकन्द माकन्द pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
साची साची pos=n,comp=y
कृत्य कृत् pos=vi
स्फुरत् स्फुर् pos=va,comp=y,f=part
अधरया अधर pos=n,g=f,c=3,n=s
चण्डि चण्ड pos=a,g=f,c=8,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
सु सु pos=i
भ्रू भ्रू pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
pos=i
जल जल pos=n,comp=y
कणिकः कणिका pos=n,g=m,c=1,n=s
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
अपाङ्गः अपाङ्ग pos=n,g=m,c=1,n=s