Original

कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित् स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्राग्वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् ॥

Segmented

कच्चित् चित्ते स्फुरति चपल-अपाङ्गे चूर्ण्याम् कदाचित् स्रस्त-उत्तंसम् धवल-नयनम् धौत-बिंब-अधर-उष्ठम् स्नान-अन्ते ते मुखम् उप सखि प्रेक्षमाणे मयि द्राक् वक्षः-दघ्ने पयसि पुनः अपि नौ मज्जनम् तत्

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
चित्ते चित्त pos=n,g=n,c=7,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
चपल चपल pos=a,comp=y
अपाङ्गे अपाङ्ग pos=a,g=f,c=8,n=s
चूर्ण्याम् चूर्णी pos=n,g=f,c=7,n=s
कदाचित् कदाचिद् pos=i
स्रस्त स्रंस् pos=va,comp=y,f=part
उत्तंसम् उत्तंस pos=n,g=n,c=1,n=s
धवल धवल pos=a,comp=y
नयनम् नयन pos=n,g=n,c=1,n=s
धौत धाव् pos=va,comp=y,f=part
बिंब बिम्ब pos=n,comp=y
अधर अधर pos=n,comp=y
उष्ठम् उष्ठ pos=n,g=n,c=1,n=s
स्नान स्नान pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
उप उप pos=i
सखि सखी pos=n,g=f,c=8,n=s
प्रेक्षमाणे प्रेक्ष् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
द्राक् द्राक् pos=i
वक्षः वक्षस् pos=n,comp=y
दघ्ने दघ्न pos=a,g=n,c=7,n=s
पयसि पयस् pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
नौ मद् pos=n,g=,c=6,n=d
मज्जनम् मज्जन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s